श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)
IMG_5166
IMG_5170
IMG_5163
IMG_5174
IMG_5149
previous arrowprevious arrow
next arrownext arrow

प्रो रविशंकर मेनन

अध्यक्षः

श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय वृन्दावनम्, मथुरा

उत्तर भारते श्रुतस्मृति सिद्ध विशिष्ठद्वैत दर्शनस्य प्रसारस्य मुख्यकेन्द्रं श्रीधाम वृन्दावनस्थं श्री रंगमन्दिरम् अस्ति । अस्य दिव्यदेशस्य (मन्दिरस्य) स्थापना संवत् १६०४ तमे वर्षे परम्पूज्य अनन्त श्री विभूषित श्रीरंगदेशिक स्वामी जी महाराज (गोवर्धन पीठाधीश्वर) इत्यनेन कृता । तस्य विद्वान् शिष्याः श्रीसुदर्शनाचार्यः, श्रीलक्ष्मणाचार्यः, श्रीगोविन्ददासः इत्यादयः महाराजश्रीम् आग्रहं कृतवन्तः यत् गुरुमाताजी श्रीलक्ष्मी अम्बस्य स्मृतिः सर्वदा एव तिष्ठेत् तथा च सत्जनाः सदा श्रुतिदुग्धामृतं प्राप्नुयुः, तदर्थं संस्कृतसमन्नायक संस्कृतमहाविद्यालयः स्थापनीयः गुरु माताजी नाम। श्री स्वामीजी महाराजस्य अनुमतिं प्राप्य विक्रमसंवत् १६०६ तमे वर्षे श्रीरङ्गलक्ष्मी आदर्शसंस्कृतमहाविद्यालयस्य स्थापना अभवत् ।अयं महाविद्यालयः भारतसर्वकारस्य आदर्शयोजनायां ०१.०७.१९७८ तः प्रवेशितः अस्ति । पूर्वं उत्तरप्रदेशसर्वकारेण सहाय्येन महाविद्यालयस्य संचालनं च कृतम् ।

डॉ.अनिलानंद

प्रधानाचार्य
महाविद्यालय पुस्तकालय
  1. आसनसहितं पठनभवनं पृथक्
  2. अङ्कीयपुस्तकालयः अन्तर्जालसुविधा च
  3. विभागीयपुस्तकालय
  4. सर्वछात्राणां कृते मुक्तप्रवेशः