श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)

व्याकरणः

व्याकरणः

संस्कृतसाहित्ये व्याकरणस्य स्वकीयं विशेषस्थानं वर्तते । प्राचीनकालात् वेदङ्गेषु अस्य गणना कृता अस्ति तथा च “मुखं व्याकरणं स्मृतिम्” इति उक्त्वा स्थानिकं मन्यते । पाणिनेन निर्मितं व्याकरणं पाणिनीयव्याकरणं नाम ।
प्राचीनार्षशब्दावलीयां एकमेव जलीयं व्याकरणं वर्तते यत् सम्प्रति सर्वथा उपलभ्यते। अयं साधुः ऋषिसङ्ग्रहरूपेण अनुकूलस्थानस्य मार्गं दर्शयति, अपशब्दरूपेण महारनवे भ्रमन्तः मानवसदृशानि पोतानि तारयति।
प्राचीनसंस्कृतसाहित्यात् व्यक्तं भवति यत् सर्वेषां शास्त्राणां दीक्षा भगवता ब्रह्मणा एव कृता । तदनन्तरं देवगुरु बृहस्पतिः व्याकरणस्य (व्याकरणस्य) प्रचारं कृतवान् । पुनः देवराज इन्द्र, भारद्वाज, ऋषि, ब्राह्मण द्वारा किया
शाक्तायन, स्फोतायन इत्यादिभिः मध्ययुगीनकाले एव कृतम् । तदनन्तरकाले भगवान् पाणिनिः तत्सम्बद्धाः आचार्याः च तत् कृतवन्तः । एवं गुरु-शिष्यपरम्पराद्वारा प्राप्तव्याकरणेन दुष्टात् शब्दान् पृथक् करोति, सद्वचनज्ञानं च ददाति।
IMG_5138

डॉ. रितेश कुमार पाण्डेय

सहायक प्राध्यापक व्याकरणा
IMG_5139

डॉ. केशव प्रसाद पौण्डियाल

सहायक प्राध्यापक व्याकरण