श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)

साहित्यं

साहित्यं

शब्दार्थयोः संयोगः साहित्य उच्यते। जनकल्याणकविनां कृतयः साहित्य इति कथ्यन्ते । “दधातेर्हि” इति पोषणरूपं ग्रहीतुं “दुधानम्” इति धातोः “क्ता” प्रत्ययः योजयित्वा पाणिनी जी इत्यस्य एतेन सूत्रेण “हित्” इति शब्दः सिद्धः भवति । हितेन सह साहित्यं, तस्य भावः साहित्यं, व्युत्पत्ति लभ्य साहित्यम्, अर्थः ‘साहित्य धरां स्वरूप’ इति शब्दात् निष्पन्नः इति ऋषिभिः उक्तम्। यस्य जनहितं व्यास-वाल्मीकि-कालिदास-आदि-कवि-वचनैः न सिद्ध्यति, यथा सामान्यः जनः द्राक्षासु उपस्थितं मधुरं रसं प्राप्य आनन्दं लभते। तथैव तेषां महाकविनां मधुरभाषणानि भगवद्भागत्वेन प्राप्य मनुष्याः तेषां महाकविनां मधुरभाषणं श्रुत्वा आनन्दं प्राप्य स्वभाग्यस्य मूल्याङ्कनं कुर्वन्ति, अनेकेषां दुःखानि नष्टानि तेषां च कल्याणं कृतम्, साहित्यभक्तानाम्। न किमपि दुष्प्राप्यम्, साहित्यं न केवलं जनहितं अपितु साहित्यं समाजस्य दर्पणम् अपि अस्ति। साहित्यपरायणः पुरुषः एकस्मिन् देशे स्थितः अपि सर्वस्य जगतः ज्ञानं प्राप्तुं शक्नोति । साहित्यस्य संस्कारत्वात् पठने जनानां स्वाभाविकी प्रवृत्तिः वर्तते । अन्येषु शास्त्रेषु बुद्धिप्रयत्नः अधिकः, परन्तु साहित्ये कष्टाभावात् प्रजानां अनभिप्रेता प्रवृत्तिः भवति । अत एव साहित्यः लोकप्रियः, लाभप्रदः, सर्वतोपरिश्रमप्रदः च सदा उपभोगयोग्यः भवति ।
IMG_5153

डॉ विभा गोस्वामी

सहायक प्राध्यापक साहित्य