श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)

न्याय

न्याय

न्याय इति प्रमाणेन विषयाणां परीक्षणम्। प्रमस्य कारणं प्रमान उच्यते। प्रमा इत्यस्य अर्थः वास्तविकः अनुभवः । व्यापारविशिष्टं असाधारणं कारणं करणम् इति उच्यते। एवं प्रकारेण वास्तविकानुभवस्य व्यापारविशिष्टं असाधारणं कारणं प्रमाणम् इति उच्यते । यथार्थानुभवस्य चतुर्विधः – प्रत्यक्षः, अनुमतः, उपतिमित्यः, शब्दभेदात् च। प्रमाणमपि चतुर्विधं भवति – प्रत्यक्षं, अनुमानं, उपमा, शब्दभेदः च । दर्शनं द्विविधं भवति – आस्तिकस्य नास्तिकस्य च भेदेन सह। वेदानाम् अधिकारं स्वीकरोति यत् दर्शनं तत् ईश्वरवादी दर्शनम् इति उच्यते । वेदप्रमाणं न स्वीकरोति यत् दर्शनं नास्तिकदर्शनम् । ईश्वरवादी दर्शनानि षड्विधाः सन्ति – न्यायः, वैसेशिकः, सांख्यः, योगः, मीमांसः, वेदान्तः च । नास्तिकदर्शनं त्रिविधं भवति – चार्वाक-जैन-बौद्ध-भेदात्। बौद्धदर्शनस्य चतुर्विधं भवति – वैभाषिकं, सौत्रन्तिकमध्यमिकं, योगाचारं च भेदं कृत्वा। एवं दर्शनस्य १२ प्रकाराः सन्ति । एतेषु दर्शनेषु न्यायः अपि दर्शनम् अस्ति । अस्मिन् प्रमाणद्वारा विषयाणां परीक्षणं भवति । घटपटाडी प्रत्यक्षसाक्ष्यद्वारा दृश्यमानं भवति। अनुमानं प्रमाणेन अनुमतम्। उपपरिमाणं उपपरमानेन क्रियते। शब्दबोधः शब्दसाक्ष्यद्वारा भवति। एवं प्रमाणचतुर्भिः विषयाणां परीक्षणं न्याय उच्यते ।