श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)

वेदान्तः

वेदान्तः

सामान्यजनः असर इव लोके व्यथितः सन् स्वकल्याणकामना इतस्ततः भ्रमति। अनेकविधमापं कृत्वा अपि अत्यन्तं दुःखं न नश्यति सुखं च न लभ्यते इति दृष्ट्वा अपि वेद एव शोकविमोचनसाधनम् इति ऋषिमार्गदर्शनात् ज्ञायते । वेदाः अपि एकलक्षमन्त्रैः विशालाः भवन्ति तथा च कालिकलपीडितः अल्पबुद्धिः व्यक्तिः सम्पूर्णं वेदार्थं अवगन्तुं असमर्थः भवति, एतत् मनसि कृत्वा मन्त्रद्रष्टा ऋषयः काण्डत्रयवेदेषु संस्कार-पूजा-काण्डान् उपेक्ष्य केवलं ज्ञानं लिखितवन्तः काण्डा । आध्यात्मिकदर्शनेषु केवलं वेदान्तदर्शनं विस्तरेण निहितम् अस्ति, वेदान्तदर्शनेषु अपि श्रीरङ्गलक्ष्मी आदर्शसंस्कृतं महाविद्यालयं श्रीधाम वृन्दावनस्थश्रीरङ्गमन्दिरेन विशेषतया श्रुतिस्मृतिशक्तिसिद्धविशिष्टद्वैतवेदान्तदर्शनस्य प्रचारार्थं स्थापितं अस्ति। अस्य महाविद्यालयस्य वाराणसी-नगरस्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात् वेदान्तविषयस्य मान्यता प्राप्ता अस्ति । वेदान्त अर्थात् ब्रह्मसूत्रोपनिषद् श्रीमद्भागद्वद्गीता च एते त्रयः प्रस्थानत्रयि इत्युच्यन्ते। अस्याः प्रस्थानत्रायस्य विषये प्रायः अष्ट आचार्यैः स्वस्य अनुभवानुसारेण टिप्पणी कृता अस्ति । वेदान्तोऽष्टनाम्ना च विश्रुतः भाग्यस्य अष्टत्वात् । शंकर्वेदान्त इव रामानुजवेदान्तः माधववेदान्तः निम्बरकवेदान्तः गौडियावेदान्तः रामानन्दवेदान्तः शक्तिविष्टदवैतावेदान्तः भेदेन प्रसिद्धाः सन्ति । उपर्युक्तानां सर्वेषां वेदान्तानाम् अध्ययनं शिक्षणं च अविच्छिन्नतया आतिथ्येन च क्रियते। छात्राः जिज्ञासुजनाः वा एतेषु कञ्चित् वेदान्तं स्वमतेन स्वीकृत्य अध्ययनं, शृण्वन्त, चिन्तनं, निदिध्यासनं च कुर्वन्ति । एतत् महाविद्यालयस्य स्थापनायाः अपि प्रयोजनम् अस्ति ।
IMG_5147

डॉ अनिलानंद

सहायक प्राध्यापक वेदान्त